Original

छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा ।द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने ॥ ३७ ॥

Segmented

छायाम् स्व-पुत्र-सदृशीम् सर्वतो ऽनपगाम् सदा द्रक्ष्यसे त्वम् च लोके अस्मिन् मद्-प्रसादात् महा-मुने

Analysis

Word Lemma Parse
छायाम् छाया pos=n,g=f,c=2,n=s
स्व स्व pos=a,comp=y
पुत्र पुत्र pos=n,comp=y
सदृशीम् सदृश pos=a,g=f,c=2,n=s
सर्वतो सर्वतस् pos=i
ऽनपगाम् अनपग pos=a,g=f,c=2,n=s
सदा सदा pos=i
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s