Original

स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः ।दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि ॥ ३५ ॥

Segmented

स गतिम् परमाम् प्राप्तो दुष्प्रापाम् अजित-इन्द्रियैः दैवतैः अपि विप्रर्षे तम् त्वम् किम् अनुशोचसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गतिम् गति pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
दुष्प्रापाम् दुष्प्राप pos=a,g=f,c=2,n=s
अजित अजित pos=a,comp=y
इन्द्रियैः इन्द्रिय pos=n,g=m,c=3,n=p
दैवतैः दैवत pos=n,g=n,c=3,n=p
अपि अपि pos=i
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
किम् किम् pos=i
अनुशोचसि अनुशुच् pos=v,p=2,n=s,l=lat