Original

स तथालक्षणो जातस्तपसा तव संभृतः ।मम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः ॥ ३४ ॥

Segmented

स तथा लक्षणः जातः तपसा तव संभृतः मम च एव प्रभावेन ब्रह्म-तेजः-मयः शुचिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
लक्षणः लक्षण pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
संभृतः सम्भृ pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
तेजः तेजस् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s