Original

अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह ।वीर्येण सदृशः पुत्रस्त्वया मत्तः पुरा वृतः ॥ ३३ ॥

Segmented

अग्नेः भूमेः अपाम् वायोः अन्तरिक्षस्य च एव ह वीर्येण सदृशः पुत्रः त्वया मत्तः पुरा वृतः

Analysis

Word Lemma Parse
अग्नेः अग्नि pos=n,g=m,c=6,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
वायोः वायु pos=n,g=m,c=6,n=s
अन्तरिक्षस्य अन्तरिक्ष pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
pos=i
वीर्येण वीर्य pos=n,g=n,c=3,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
पुरा पुरा pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part