Original

तमुवाच महादेवः सान्त्वपूर्वमिदं वचः ।पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा ॥ ३२ ॥

Segmented

तम् उवाच महादेवः सान्त्व-पूर्वम् इदम् वचः पुत्र-शोक-अभिसंतप्तम् कृष्णद्वैपायनम् तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महादेवः महादेव pos=n,g=m,c=1,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तम् अभिसंतप् pos=va,g=m,c=2,n=s,f=part
कृष्णद्वैपायनम् कृष्णद्वैपायन pos=n,g=m,c=2,n=s
तदा तदा pos=i