Original

तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा ।सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह ॥ ३० ॥

Segmented

ताम् मुक्त-ताम् तु विज्ञाय मुनिः पुत्रस्य वै तदा सक्त-ताम् आत्मनः च एव प्रीतो ऽभूद् व्रीडितः च ह

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
मुक्त मुच् pos=va,comp=y,f=part
ताम् ता pos=n,g=f,c=2,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
मुनिः मुनि pos=n,g=m,c=1,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वै वै pos=i
तदा तदा pos=i
सक्त सञ्ज् pos=va,comp=y,f=part
ताम् ता pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽभूद् भू pos=v,p=3,n=s,l=lun
व्रीडितः व्रीड् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i