Original

ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते ।ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् ॥ ३ ॥

Segmented

ततस् तस्मिन् पदे नित्ये निर्गुणे लिङ्ग-वर्जिते ब्रह्मणि प्रत्यतिष्ठत् स विधूमो ऽग्निः इव ज्वलन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
पदे पद pos=n,g=n,c=7,n=s
नित्ये नित्य pos=a,g=n,c=7,n=s
निर्गुणे निर्गुण pos=a,g=n,c=7,n=s
लिङ्ग लिङ्ग pos=n,comp=y
वर्जिते वर्जय् pos=va,g=n,c=7,n=s,f=part
ब्रह्मणि ब्रह्मन् pos=n,g=n,c=7,n=s
प्रत्यतिष्ठत् प्रतिष्ठा pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
विधूमो विधूम pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part