Original

जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे ।वसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम् ॥ २९ ॥

Segmented

जले निलिल्यिरे काश्चित् काश्चिद् गुल्मान् प्रपेदिरे वसना आददुः काश्चिद् दृष्ट्वा तम् मुनि-सत्तमम्

Analysis

Word Lemma Parse
जले जल pos=n,g=n,c=7,n=s
निलिल्यिरे निली pos=v,p=3,n=p,l=lit
काश्चित् कश्चित् pos=n,g=f,c=1,n=p
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
गुल्मान् गुल्म pos=n,g=m,c=2,n=p
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit
वसना वसन pos=n,g=n,c=2,n=p
आददुः आदा pos=v,p=3,n=p,l=lit
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
मुनि मुनि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s