Original

ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः ।आसाद्य तमृषिं सर्वाः संभ्रान्ता गतचेतसः ॥ २८ ॥

Segmented

ततो मन्दाकिनी-तीरे क्रीडन्तो ऽप्सरसाम् गणाः आसाद्य तम् ऋषिम् सर्वाः संभ्रान्ता गत-चेतस्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मन्दाकिनी मन्दाकिनी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
क्रीडन्तो क्रीड् pos=va,g=m,c=1,n=p,f=part
ऽप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p
आसाद्य आसादय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
संभ्रान्ता सम्भ्रम् pos=va,g=f,c=1,n=p,f=part
गत गम् pos=va,comp=y,f=part
चेतस् चेतस् pos=n,g=f,c=1,n=p