Original

महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः ।निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् ॥ २७ ॥

Segmented

महिमानम् तु तम् दृष्ट्वा पुत्रस्य अमित-तेजसः निषसाद गिरि-प्रस्थे पुत्रम् एव अनुचिन्तयन्

Analysis

Word Lemma Parse
महिमानम् महिमन् pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
गिरि गिरि pos=n,comp=y
प्रस्थे प्रस्थ pos=n,g=m,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
एव एव pos=i
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part