Original

अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा ।गुणान्संत्यज्य शब्दादीन्पदमध्यगमत्परम् ॥ २६ ॥

Segmented

अन्तर्हितः प्रभावम् तु दर्शयित्वा शुकः तदा गुणान् संत्यज्य शब्द-आदीन् पदम् अध्यगमत् परम्

Analysis

Word Lemma Parse
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
तु तु pos=i
दर्शयित्वा दर्शय् pos=vi
शुकः शुक pos=n,g=m,c=1,n=s
तदा तदा pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
संत्यज्य संत्यज् pos=vi
शब्द शब्द pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
पदम् पद pos=n,g=n,c=2,n=s
अध्यगमत् अधिगम् pos=v,p=3,n=s,l=lun
परम् पर pos=n,g=n,c=2,n=s