Original

तत एकाक्षरं नादं भो इत्येव समीरयन् ।प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम् ॥ २४ ॥

Segmented

तत एक-अक्षरम् नादम् भो इति एव समीरयन् प्रत्याहरत् जगत् सर्वम् उच्चैः स्थावर-जङ्गमम्

Analysis

Word Lemma Parse
तत ततस् pos=i
एक एक pos=n,comp=y
अक्षरम् अक्षर pos=n,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
भो भो pos=i
इति इति pos=i
एव एव pos=i
समीरयन् समीरय् pos=va,g=m,c=1,n=s,f=part
प्रत्याहरत् प्रत्याहृ pos=v,p=3,n=s,l=lan
जगत् जगन्त् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
उच्चैः उच्चैस् pos=i
स्थावर स्थावर pos=a,comp=y
जङ्गमम् जङ्गम pos=a,g=n,c=2,n=s