Original

शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः ।प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् ॥ २३ ॥

Segmented

शुकः सर्व-गतः भूत्वा सर्व-आत्मा सर्वतोमुखः प्रत्यभाषत धर्म-आत्मा भोः शब्देन अनुनादयन्

Analysis

Word Lemma Parse
शुकः शुक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
सर्व सर्व pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्वतोमुखः सर्वतोमुख pos=a,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भोः भोः pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
अनुनादयन् अनुनादय् pos=va,g=m,c=1,n=s,f=part