Original

स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् ।शशंसुरृषयस्तस्मै कर्म पुत्रस्य तत्तदा ॥ २१ ॥

Segmented

स ददर्श द्विधा कृत्वा पर्वत-अग्रम् शुकम् गतम् शशंसुः ऋषयः तस्मै कर्म पुत्रस्य तत् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
द्विधा द्विधा pos=i
कृत्वा कृ pos=vi
पर्वत पर्वत pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
शुकम् शुक pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
शशंसुः शंस् pos=v,p=3,n=p,l=lit
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
तदा तदा pos=i