Original

महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः ।निमेषान्तरमात्रेण शुकाभिपतनं ययौ ॥ २० ॥

Segmented

महा-योग-गतिम् तु अग्र्याम् व्यासैः उत्थाय महा-तपाः निमेष-अन्तर-मात्रेण शुक-अभिपतनम् ययौ

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
योग योग pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
तु तु pos=i
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
व्यासैः व्यास pos=n,g=m,c=8,n=s
उत्थाय उत्था pos=vi
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
शुक शुक pos=n,comp=y
अभिपतनम् अभिपतन pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit