Original

तमो ह्यष्टविधं हित्वा जहौ पञ्चविधं रजः ।ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत् ॥ २ ॥

Segmented

तमो हि अष्टविधम् हित्वा जहौ पञ्चविधम् रजः ततः सत्त्वम् जहौ धीमान् तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तमो तमस् pos=n,g=n,c=2,n=s
हि हि pos=i
अष्टविधम् अष्टविध pos=a,g=n,c=2,n=s
हित्वा हा pos=vi
जहौ हा pos=v,p=3,n=s,l=lit
पञ्चविधम् पञ्चविध pos=a,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
ततः ततस् pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
जहौ हा pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan