Original

शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् ।दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ॥ १९ ॥

Segmented

शुकः तु मारुताद् ऊर्ध्वम् गतिम् कृत्वा अन्तरिक्ष-गाम् दर्शयित्वा प्रभावम् स्वम् सर्व-भूतः ऽभवत् तदा

Analysis

Word Lemma Parse
शुकः शुक pos=n,g=m,c=1,n=s
तु तु pos=i
मारुताद् मारुत pos=n,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
गतिम् गति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गाम् pos=a,g=f,c=2,n=s
दर्शयित्वा दर्शय् pos=vi
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i