Original

तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः ।शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः ॥ १७ ॥

Segmented

तस्याम् क्रीडन्ति अभिरताः स्नान्ति च एव अप्सरः-गणाः शून्य-आकारम् निराकाराः शुकम् दृष्ट्वा विवाससः

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
क्रीडन्ति क्रीड् pos=v,p=3,n=p,l=lat
अभिरताः अभिरम् pos=va,g=m,c=1,n=p,f=part
स्नान्ति स्ना pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
अप्सरः अप्सरस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
शून्य शून्य pos=a,comp=y
आकारम् आकार pos=n,g=m,c=2,n=s
निराकाराः निराकार pos=a,g=m,c=1,n=p
शुकम् शुक pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विवाससः विवासस् pos=a,g=m,c=1,n=p