Original

दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः ।आसीत्किल महाराज शुकाभिपतने तदा ॥ १५ ॥

Segmented

दिव्यैः पुष्पैः समाकीर्णम् अन्तरिक्षम् समन्ततः आसीत् किल महा-राज शुक-अभिपतने तदा

Analysis

Word Lemma Parse
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
समाकीर्णम् समाकृ pos=va,g=n,c=1,n=s,f=part
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
समन्ततः समन्ततः pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
किल किल pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शुक शुक pos=n,comp=y
अभिपतने अभिपतन pos=n,g=n,c=7,n=s
तदा तदा pos=i