Original

स पूज्यमानो देवैश्च गन्धर्वैरृषिभिस्तथा ।यक्षराक्षससंघैश्च विद्याधरगणैस्तथा ॥ १४ ॥

Segmented

स पूज्यमानो देवैः च गन्धर्वैः ऋषिभिः तथा यक्ष-राक्षस-संघैः च विद्याधर-गणैः तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
pos=i
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
तथा तथा pos=i
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
विद्याधर विद्याधर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तथा तथा pos=i