Original

दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम् ।साधु साध्विति तत्रासीन्नादः सर्वत्र भारत ॥ १३ ॥

Segmented

दृष्ट्वा शुकम् अतिक्रान्तम् पर्वतम् च द्विधा कृतम् साधु साधु इति तत्र आसीत् नादः सर्वत्र भारत

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
शुकम् शुक pos=n,g=m,c=2,n=s
अतिक्रान्तम् अतिक्रम् pos=va,g=m,c=2,n=s,f=part
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
pos=i
द्विधा द्विधा pos=i
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
नादः नाद pos=n,g=m,c=1,n=s
सर्वत्र सर्वत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s