Original

ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् ।गन्धर्वाणामृषीणां च ये च शैलनिवासिनः ॥ १२ ॥

Segmented

ततो महान् अभूत् शब्दः दिवि सर्व-दिवौकसाम् गन्धर्वाणाम् ऋषीणाम् च ये च शैल-निवासिनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
शब्दः शब्द pos=n,g=m,c=1,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
शैल शैल pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p