Original

ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः ।न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥ ११ ॥

Segmented

ततः पर्वत-शृङ्ग सहसा एव विनिःसृतः न च प्रतिजघान अस्य स गतिम् पर्वत-उत्तमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पर्वत पर्वत pos=n,comp=y
शृङ्ग शृङ्ग pos=n,g=n,c=5,n=d
सहसा सहसा pos=i
एव एव pos=i
विनिःसृतः विनिःसृ pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
प्रतिजघान प्रतिहन् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
गतिम् गति pos=n,g=f,c=2,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s