Original

सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः ।ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते ।अदृश्येतां महाराज तदद्भुतमिवाभवत् ॥ १० ॥

Segmented

सो ऽविशङ्केन मनसा तथा एव अभ्यपतत् शुकः ततः पर्वत-शृङ्गे द्वे सहसा एव द्विधा कृते अदृश्येताम् महा-राज तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽविशङ्केन अविशङ्क pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
एव एव pos=i
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
शुकः शुक pos=n,g=m,c=1,n=s
ततः ततस् pos=i
पर्वत पर्वत pos=n,comp=y
शृङ्गे शृङ्ग pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
सहसा सहसा pos=i
एव एव pos=i
द्विधा द्विधा pos=i
कृते कृ pos=va,g=n,c=1,n=d,f=part
अदृश्येताम् दृश् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan