Original

भीष्म उवाच ।इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः ।प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान् ॥ १ ॥

Segmented

भीष्म उवाच इति एवम् उक्त्वा वचनम् ब्रह्म-ऋषिः सु महा-तपाः प्रातिष्ठत शुकः सिद्धिम् हित्वा लोकान् चतुर्विधान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
शुकः शुक pos=n,g=m,c=1,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
हित्वा हा pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
चतुर्विधान् चतुर्विध pos=a,g=m,c=2,n=p