Original

युधिष्ठिर उवाच ।न तेऽभिशङ्के वचनं यद्ब्रवीषि तपोधन ।अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर ॥ ९ ॥

Segmented

युधिष्ठिर उवाच न ते ऽभिशङ्के वचनम् यद् ब्रवीषि तपोधन अपरोक्षो हि ते धर्मः सर्व-धर्म-भृताम् वर

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽभिशङ्के अभिशङ्क् pos=v,p=1,n=s,l=lat
वचनम् वचन pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
तपोधन तपोधन pos=a,g=m,c=8,n=s
अपरोक्षो अपरोक्ष pos=a,g=m,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s