Original

ते त्वया धर्महन्तारो निहताः सपदानुगाः ।स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव ।राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः ॥ ८ ॥

Segmented

ते त्वया धर्म-हन्तारः निहताः स पदानुगाः स्वधर्मे वर्तमानः त्वम् किम् नु शोचसि पाण्डव राजा हि हन्याद् दद्यात् च प्रजा रक्षेत् च धर्मतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
धर्म धर्म pos=n,comp=y
हन्तारः हन्तृ pos=a,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
pos=i
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
स्वधर्मे स्वधर्म pos=n,g=m,c=7,n=s
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
किम् किम् pos=i
नु नु pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हि हि pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
प्रजा प्रजा pos=n,g=f,c=2,n=p
रक्षेत् रक्ष् pos=v,p=3,n=s,l=vidhilin
pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s