Original

अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् ।धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा ॥ ७ ॥

Segmented

अतो ऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् धर्मम् विनश्यमानम् हि यो न रक्षेत् स धर्म-हा

Analysis

Word Lemma Parse
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
विनश्यमानम् विनश् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
रक्षेत् रक्ष् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s