Original

तथा यः प्रतिहन्त्यस्य शासनं विषये नरः ।स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः ॥ ५ ॥

Segmented

तथा यः प्रतिहन्ति अस्य शासनम् विषये नरः स बाहुभ्याम् विनिग्राह्यो लोकयात्रा-विघातकः

Analysis

Word Lemma Parse
तथा तथा pos=i
यः यद् pos=n,g=m,c=1,n=s
प्रतिहन्ति प्रतिहन् pos=v,p=3,n=s,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
विषये विषय pos=n,g=m,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
विनिग्राह्यो विनिग्रह् pos=va,g=m,c=1,n=s,f=krtya
लोकयात्रा लोकयात्रा pos=n,comp=y
विघातकः विघातक pos=a,g=m,c=1,n=s