Original

तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ ।तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता ॥ ४ ॥

Segmented

तत् प्रमाणम् प्रमाणानाम् शाश्वतम् भरत-ऋषभ तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
प्रमाणानाम् प्रमाण pos=n,g=n,c=6,n=p
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
कृत्स्नस्य कृत्स्न pos=a,g=m,c=6,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
परिरक्षिता परिरक्षितृ pos=a,g=m,c=1,n=s