Original

अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम् ।ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः ॥ ३ ॥

Segmented

अनुतिष्ठस्व वै राजन् पितृपैतामहम् पदम् ब्राह्मणेषु च यो धर्मः स नित्यो वेद-निश्चितः

Analysis

Word Lemma Parse
अनुतिष्ठस्व अनुष्ठा pos=v,p=2,n=s,l=lot
वै वै pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
pos=i
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नित्यो नित्य pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part