Original

तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं चरिष्यसि ।प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत ॥ २४ ॥

Segmented

तद् राजञ् जीवन् त्वम् प्रायश्चित्तम् चरिष्यसि प्रायश्चित्तम् अकृत्वा तु प्रेत्य तप्तासि भारत

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=2,n=s
चरिष्यसि चर् pos=v,p=2,n=s,l=lrt
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=2,n=s
अकृत्वा अकृत्वा pos=i
तु तु pos=i
प्रेत्य प्रे pos=vi
तप्तासि तप् pos=v,p=2,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s