Original

स्वधर्मे वर्तमानस्य सापवादेऽपि भारत ।एवमात्मपरित्यागस्तव राजन्न शोभनः ॥ २२ ॥

Segmented

स्वधर्मे वर्तमानस्य स अपवादे ऽपि भारत एवम् आत्म-परित्यागः ते राजन् न शोभनः

Analysis

Word Lemma Parse
स्वधर्मे स्वधर्म pos=n,g=m,c=7,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
pos=i
अपवादे अपवाद pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
आत्म आत्मन् pos=n,comp=y
परित्यागः परित्याग pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
शोभनः शोभन pos=a,g=m,c=1,n=s