Original

एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम् ।त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः ॥ २१ ॥

Segmented

एवम् सत्यम् शुभ-आदेशम् कर्मणः तत् फलम् ध्रुवम् त्यज तद् राज-शार्दूल मा एवम् शोके मनः कृथाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
शुभ शुभ pos=a,comp=y
आदेशम् आदेश pos=n,g=n,c=1,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
त्यज त्यज् pos=v,p=2,n=s,l=lot
तद् तद् pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
मा मा pos=i
एवम् एवम् pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug