Original

अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापयोः ।अभिपन्नतमं लोके राज्ञामुद्यतदण्डनम् ॥ १९ ॥

Segmented

अथ अभिपत्तिः लोकस्य कर्तव्या शुभ-पापयोः अभिपन्नतमम् लोके राज्ञाम् उद्यत-दण्डनम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अभिपत्तिः अभिपत्ति pos=n,g=f,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
शुभ शुभ pos=a,comp=y
पापयोः पाप pos=a,g=n,c=6,n=d
अभिपन्नतमम् अभिपन्नतम pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
उद्यत उद्यम् pos=va,comp=y,f=part
दण्डनम् दण्डन pos=n,g=n,c=1,n=s