Original

यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम् ।एवमप्यशुभं कर्म न भूतं न भविष्यति ॥ १८ ॥

Segmented

यदि वा मन्यसे राजन् हठे लोकम् प्रतिष्ठितम् एवम् अपि अशुभम् कर्म न भूतम् न भविष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
हठे हठ pos=n,g=m,c=7,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=m,c=2,n=s,f=part
एवम् एवम् pos=i
अपि अपि pos=i
अशुभम् अशुभ pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt