Original

न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते ।दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥ १७ ॥

Segmented

न हि कश्चित् क्वचिद् राजन् दिष्टात् प्रतिनिवर्तते दण्ड-शस्त्र-कृतम् पापम् पुरुषे तत् न विद्यते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
क्वचिद् क्वचिद् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दिष्टात् दिष्ट pos=n,g=n,c=5,n=s
प्रतिनिवर्तते प्रतिनिवृत् pos=v,p=3,n=s,l=lat
दण्ड दण्ड pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat