Original

अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः ।न परं विद्यते तस्मादेवमन्यच्छुभं कुरु ॥ १६ ॥

Segmented

अथवा पुरुषः कर्ता कर्मणोः शुभ-पापयोः न परम् विद्यते तस्माद् एवम् अन्यत् शुभम् कुरु

Analysis

Word Lemma Parse
अथवा अथवा pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
कर्मणोः कर्मन् pos=n,g=n,c=6,n=d
शुभ शुभ pos=a,comp=y
पापयोः पाप pos=a,g=n,c=6,n=d
pos=i
परम् पर pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तस्माद् तद् pos=n,g=n,c=5,n=s
एवम् एवम् pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot