Original

न चैतदिष्टं कौन्तेय यदन्येन फलं कृतम् ।प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय ॥ १५ ॥

Segmented

न च एतत् इष्टम् कौन्तेय यद् अन्येन फलम् कृतम् प्राप्नुयाद् इति तस्मात् च ईश्वरे तत् निवेशय

Analysis

Word Lemma Parse
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
फलम् फल pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
तस्मात् तस्मात् pos=i
pos=i
ईश्वरे ईश्वर pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
निवेशय निवेशय् pos=v,p=2,n=s,l=lot