Original

अथ वा तदुपादानात्प्राप्नुयुः कर्मणः फलम् ।दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥ १४ ॥

Segmented

अथवा तद् उपादानात् प्राप्नुयुः कर्मणः फलम् दण्ड-शस्त्र-कृतम् पापम् पुरुषे तत् न विद्यते

Analysis

Word Lemma Parse
अथवा अथवा pos=i
तद् तद् pos=n,g=n,c=2,n=s
उपादानात् उपादान pos=n,g=n,c=5,n=s
प्राप्नुयुः प्राप् pos=v,p=3,n=p,l=vidhilin
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
दण्ड दण्ड pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat