Original

यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने ।छेत्तुरेव भवेत्पापं परशोर्न कथंचन ॥ १३ ॥

Segmented

यथा हि पुरुषः छिन्द्यात् वृक्षम् परशुना वने छेत्तुः एव भवेत् पापम् परशोः न कथंचन

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
छिन्द्यात् छिद् pos=v,p=3,n=s,l=vidhilin
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
परशुना परशु pos=n,g=m,c=3,n=s
वने वन pos=n,g=n,c=7,n=s
छेत्तुः छेत्तृ pos=a,g=m,c=6,n=s
एव एव pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पापम् पाप pos=n,g=n,c=1,n=s
परशोः परशु pos=n,g=m,c=6,n=s
pos=i
कथंचन कथंचन pos=i