Original

ईश्वरेण नियुक्ता हि साध्वसाधु च पार्थिव ।कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत् ॥ १२ ॥

Segmented

ईश्वरेण नियुक्ता हि साधु असाधु च पार्थिव कुर्वन्ति पुरुषाः कर्म फलम् ईश्वर-गामिन् तत्

Analysis

Word Lemma Parse
ईश्वरेण ईश्वर pos=n,g=m,c=3,n=s
नियुक्ता नियुज् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
साधु साधु pos=a,g=n,c=2,n=s
असाधु असाधु pos=a,g=n,c=2,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=1,n=s
ईश्वर ईश्वर pos=n,comp=y
गामिन् गामिन् pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s