Original

व्यास उवाच ।ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारत ।हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ॥ ११ ॥

Segmented

व्यास उवाच ईश्वरो वा भवेत् कर्ता पुरुषो वा अपि भारत हठो वा वर्तते लोके कर्म-जम् वा फलम् स्मृतम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कर्ता कर्तृ pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
हठो हठ pos=n,g=m,c=1,n=s
वा वा pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
कर्म कर्मन् pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
वा वा pos=i
फलम् फल pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part