Original

मया ह्यवध्या बहवो घातिता राज्यकारणात् ।तान्यकार्याणि मे ब्रह्मन्दहन्ति च तपन्ति च ॥ १० ॥

Segmented

मया हि अवध्याः बहवो घातिता राज्य-कारणात् तानि अकार्याणि मे ब्रह्मन् दहन्ति च तपन्ति च

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
अवध्याः अवध्य pos=a,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
घातिता घातय् pos=va,g=m,c=1,n=p,f=part
राज्य राज्य pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
तानि तद् pos=n,g=n,c=1,n=p
अकार्याणि अकार्य pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
दहन्ति दह् pos=v,p=3,n=p,l=lat
pos=i
तपन्ति तप् pos=v,p=3,n=p,l=lat
pos=i