Original

वैशंपायन उवाच ।तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम् ।तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच तूष्णींभूतम् तु राजानम् शोचमानम् युधिष्ठिरम् तपस्वी धर्म-तत्त्व-ज्ञः कृष्णद्वैपायनो ऽब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तूष्णींभूतम् तूष्णींभूत pos=a,g=m,c=2,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
शोचमानम् शुच् pos=va,g=m,c=2,n=s,f=part
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan