Original

नारदेनाभ्यनुज्ञातस्ततो द्वैपायनात्मजः ।अभिवाद्य पुनर्योगमास्थायाकाशमाविशत् ॥ ९ ॥

Segmented

नारदेन अभ्यनुज्ञातः ततस् द्वैपायन-आत्मजः अभिवाद्य पुनः योगम् आस्थाय आकाशम् आविशत्

Analysis

Word Lemma Parse
नारदेन नारद pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
द्वैपायन द्वैपायन pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
पुनः पुनर् pos=i
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
आकाशम् आकाश pos=n,g=n,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan