Original

दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन ।त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते ॥ ८ ॥

Segmented

दृष्टो मार्गः प्रवृत्तो ऽस्मि स्वस्ति ते ऽस्तु तपोधन त्वद्-प्रसादात् गमिष्यामि गतिम् इष्टाम् महा-द्युति

Analysis

Word Lemma Parse
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
मार्गः मार्ग pos=n,g=m,c=1,n=s
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
तपोधन तपोधन pos=a,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
गतिम् गति pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s