Original

ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा ।निवेदयामास तदा स्वं योगं परमर्षये ॥ ७ ॥

Segmented

ततः प्रदक्षिणम् कृत्वा देवर्षिम् नारदम् तदा निवेदयामास तदा स्वम् योगम् परम-ऋषये

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
देवर्षिम् देवर्षि pos=n,g=m,c=2,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
तदा तदा pos=i
निवेदयामास निवेदय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
स्वम् स्व pos=a,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
ऋषये ऋषि pos=n,g=m,c=4,n=s