Original

स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ।महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ॥ ६ ॥

Segmented

स पुनः योगम् आस्थाय मोक्ष-मार्ग-उपलब्धये महा-योगि-ईश्वरः भूत्वा सो ऽत्यक्रामद् विहायसम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मोक्ष मोक्ष pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
उपलब्धये उपलब्धि pos=n,g=f,c=4,n=s
महा महत् pos=a,comp=y
योगि योगिन् pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽत्यक्रामद् अतिक्रम् pos=v,p=3,n=s,l=lan
विहायसम् विहायस् pos=n,g=m,c=2,n=s