Original

स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम् ।प्रजहास ततो हासं शुकः संप्रेक्ष्य भास्करम् ॥ ५ ॥

Segmented

स ददर्श तदा आत्मानम् सर्व-सङ्ग-विनिःसृतम् प्रजहास ततो हासम् शुकः सम्प्रेक्ष्य भास्करम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सङ्ग सङ्ग pos=n,comp=y
विनिःसृतम् विनिःसृ pos=va,g=m,c=2,n=s,f=part
प्रजहास प्रहस् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
हासम् हास pos=n,g=m,c=2,n=s
शुकः शुक pos=n,g=m,c=1,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
भास्करम् भास्कर pos=n,g=m,c=2,n=s